A 447-2 Tulasīpūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/2
Title: Tulasīpūjā
Dimensions: 28.5 x 13 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. A 447-2 Inventory No. 79194
Title Tulasīpūjā
Subject Karmakāṇda
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 13.0 cm
Folios 3
Lines per Folio 8–9
Foliation figures in both margins on the verso, in the left under the abbreviation tu pū and in the right under the word rāma
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
On the cover-leaf is written the title tulasīpūjā
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
om tulasyai namaḥ ||
māhāprasādajanani sarvapāpapraṇāśini ||
ādhivyādhihare nityaṃ tulasi tvān namo stu te || 1 ||
atha dhyānam ||
dhya(!)c ca tulasīṃ devīṃ śyāmāṃ komalalocanām ||
prasannāpadmakalhāravarābhayāṃ caturbhujām || 2 ||
kirīṭahārakeyūrakuṃḍalādivibhūṣitām ||
dhavalāṃśuka⟨ṃ⟩saṃyuktāṃ padmāsananiṣeduṣim || 3 ||
athāvāhanam || ||
devi trailokyajanani sarvalokaikapāvaniḥ ||
āga[c]cha bhagavat patra prasida tulasipriye || (fol. 1v1–5)
End
arghadānamaṃtra[ḥ] ||
śriyaḥ śriyeśviyā vāse nityaṃ śrīdharasañcite ||
bhaktyā datta[ṃ] mayā devi arghya[ṃ] gṛhṇa namo stu te || 21 ||
namaskāraḥ || ||
śrīyaṃ dehi jayaṃ dehi kīrttim āyus tathā sukham ||
valaṃ puṣṭi[s] tathā lakṣmī tulasi tvaṃ prayay[c]cha me⟨ḥ⟩ || 22 ||
iti śrīvāmanapūrāṇoktatulasipūjā⟨ḥ⟩ || ||
tulasī amṛtajanmāsi sadā tvaṃ keśavapriye ||
ketavārthavicinvāmi varadā bhava śobhane || 1 ||
iti nārāyaṇādipūjādau tasyā maṃjaripatrokṣadane paṭhaniyo mantraḥ || ||
kārtikaṃ śūklaṃ dvādaśyāṃ viṣṇuprārthāmaṃtraḥ ||
idaṃ vrataṃ mayā devaṃ kṛtaṃ prityai tava prabhoḥ ||
nyūnaṃ saṃpūrṇatāyā tu tvat prasādāj janārdanaḥ || 1 ||
śubhaṃ ||
dhātryāḥ prārthanā ||
viṣṇor niṣṭavināj jātā viśradhāri prakirtitā ||
viṣṇoḥ sāyujyatā dātri dhātri tubhyaṃ namo stu te || 1 || (fol. 2v7–3v6)
Colophon
śubhaṃ bhūyāt || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 3v7)
Microfilm Details
Reel No. A 447/2
Date of Filming 20-11-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 06-11-2009
Bibliography