A 447-2 Tulasīpūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/2
Title: Tulasīpūjā
Dimensions: 28.5 x 13 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. A 447-2 Inventory No. 79194

Title Tulasīpūjā

Subject Karmakāṇda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 13.0 cm

Folios 3

Lines per Folio 8–9

Foliation figures in both margins on the verso, in the left under the abbreviation tu pū and in the right under the word rāma

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

On the cover-leaf is written the title tulasīpūjā

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

om tulasyai namaḥ ||

māhāprasādajanani sarvapāpapraṇāśini ||

ādhivyādhihare nityaṃ tulasi tvān namo stu te || 1 ||

atha dhyānam ||

dhya(!)c ca tulasīṃ devīṃ śyāmāṃ komalalocanām ||

prasannāpadmakalhāravarābhayāṃ caturbhujām || 2 ||

kirīṭahārakeyūrakuṃḍalādivibhūṣitām ||

dhavalāṃśuka⟨ṃ⟩saṃyuktāṃ padmāsananiṣeduṣim || 3 ||

athāvāhanam || ||

devi trailokyajanani sarvalokaikapāvaniḥ ||

āga[c]cha bhagavat patra prasida tulasipriye || (fol. 1v1–5)

End

arghadānamaṃtra[ḥ] ||

śriyaḥ śriyeśviyā vāse nityaṃ śrīdharasañcite ||

bhaktyā datta[ṃ] mayā devi arghya[ṃ] gṛhṇa namo stu te || 21 ||

namaskāraḥ || ||

śrīyaṃ dehi jayaṃ dehi kīrttim āyus tathā sukham ||

valaṃ puṣṭi[s] tathā lakṣmī tulasi tvaṃ prayay[c]cha me⟨ḥ⟩ || 22 ||

iti śrīvāmanapūrāṇoktatulasipūjā⟨ḥ⟩ || ||

tulasī amṛtajanmāsi sadā tvaṃ keśavapriye ||

ketavārthavicinvāmi varadā bhava śobhane || 1 ||

iti nārāyaṇādipūjādau tasyā maṃjaripatrokṣadane paṭhaniyo mantraḥ || ||

kārtikaṃ śūklaṃ dvādaśyāṃ viṣṇuprārthāmaṃtraḥ ||

idaṃ vrataṃ mayā devaṃ kṛtaṃ prityai tava prabhoḥ ||

nyūnaṃ saṃpūrṇatāyā tu tvat prasādāj janārdanaḥ || 1 ||

śubhaṃ ||

dhātryāḥ prārthanā ||

viṣṇor niṣṭavināj jātā viśradhāri prakirtitā ||

viṣṇoḥ sāyujyatā dātri dhātri tubhyaṃ namo stu te || 1 || (fol. 2v7–3v6)

Colophon

śubhaṃ bhūyāt || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 3v7)

Microfilm Details

Reel No. A 447/2

Date of Filming 20-11-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 06-11-2009

Bibliography